वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡ इ꣢न्द्र चम꣣से꣡ष्वा सोम꣢꣯श्च꣣मू꣡षु꣢ ते सु꣣तः꣢ । पि꣡बेद꣢꣯स्य꣣ त्व꣡मी꣢शिषे ॥१६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः । पिबेदस्य त्वमीशिषे ॥१६२॥

मन्त्र उच्चारण
पद पाठ

यः꣢ । इ꣢न्द्र । चमसे꣡षु꣢ । आ । सो꣡मः꣢꣯ । च꣣मू꣡षु꣢ । ते꣣ । सुतः꣢ । पि꣡ब꣢꣯ । इत् । अ꣣स्य । त्व꣢म् । ई꣣शिषे ॥१६२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 162 | (कौथोम) 2 » 2 » 2 » 8 | (रानायाणीय) 2 » 5 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमात्मा, जीवात्मा और राजा को कहा गया है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा और जीवात्मा के पक्ष में। हे (इन्द्र) दुःखविदारक, सुखप्रदाता परमात्मन् अथवा शक्तिशाली जीवात्मन् ! (यः) जो यह (सोमः) भक्तिरस अथवा ज्ञानरस और कर्मरस (चमसेषु) ज्ञानेन्द्रिय और कर्मेन्द्रियरूप चमसपात्रों में, और (चमूषु) प्राण-मन-बुद्धिरूप अधिषवणफलकों में (आ सुतः) चारों ओर से अभिषुत किया हुआ तैयार है, (तम्) उसे (पिब इत्) अवश्य पान कर, (अस्य) इस भक्तिरस का और इस ज्ञान एवं कर्म के रस का हे परमात्मन् और हे जीवात्मन् ! (त्वम्) तू (ईशिषे) अधीश्वर है ॥ द्वितीय—राजा के पक्ष में। हे (इन्द्र) शत्रु को दलन करने में समर्थ पराक्रमशाली राजन् ! (यः) जो यह (ते) आपके (चमसेषु) मेघों के समान ज्ञान की वर्षा करनेवाले ब्राह्मणों में, और (चमूषु) आपकी क्षत्रिय सेनाओं में (सोमः) क्रमशः ब्रह्मरूप और क्षत्ररूप सोमरस (आ सुतः) अभिषुत है, उसका (पिब इत्) अवश्य पान कीजिए अर्थात् आप भी ब्रह्मबल और क्षत्रबल से युक्त होइए। (अस्य) इस ब्रह्मक्षत्ररूप सोम के (त्वम्) आप (ईशिषे) अधीश्वर हो जाइए ॥८॥ इस मन्त्र में श्लेषालङ्कार है ॥८॥

भावार्थभाषाः -

परमात्मा स्तोताओं के भक्तिरूप सोमरूप को, जीवात्मा ज्ञान और कर्मरूप सोमरस को तथा राजा ब्रह्म-क्षत्र-रूप सोम-रस को यदि ग्रहण कर लें, तो स्तोताओं, जीवों और राष्ट्रों का बड़ा कल्याण हो सकता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमात्मा जीवात्मा राजा वा प्रोच्यते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मजीवात्मपरः। हे (इन्द्रः) दुःखविदारक सुखप्रदातः परमात्मन्, शक्तिशालिन् जीवात्मन् वा ! (यः) योऽयं पुरतः उपस्थितः (सोमः) भक्तिरसो ज्ञानकर्मरसो वा (चमसेषु) ज्ञानेन्द्रियकर्मेन्द्रियरूपेषु चमसपात्रेषु, (चमूषु) प्राणमनोबुद्धिरूपेषु अधिषवणफलकेषु च (आ सुतः) मया आ समन्तात् अभिषुतोऽस्ति, तम् (पिब इत्) अवश्यमास्वादय। (अस्य) भक्तिरसरूपस्य ज्ञानकर्मरूपस्य च सोमस्य (त्वम् ईशिषे) अधीश्वरोऽसि। अत्र अधीगर्थदयेषां कर्मणि अ० २।३।५२ इति कर्मणि षष्ठी ॥ अथ द्वितीयः—राजपरः। हे (इन्द्र) शत्रुदलनसमर्थ पराक्रमशालिन् राजन् ! (यः) योऽयम् (ते) तव (चमसेषु) मेघेषु, मेघवत् ज्ञानवर्षकेषु ब्राह्मणेषु। चमस इति मेघनाम। निघं० १।१०। (चमूषु) क्षत्रियसेनासु च (सोमः) क्रमशो ब्रह्मबलरूपः क्षत्रबलरूपश्च सोमरसः। सोमो वै ब्राह्मणः। तां० ब्रा० २३।१६।५, क्षत्रं सोमः। ऐ० ब्रा० २।३८। (आसुतः) अभिषुतोऽस्ति, तम् (पिब इत्) स्वाभ्यन्तरेऽपि अवश्यं गृहाण, त्वं स्वयमपि ब्रह्मक्षत्रबलयुक्तो भवेत्यर्थः। (अस्य) ब्रह्मक्षत्ररूपस्य सोमस्य (त्वम् ईशिषे) अधीश्वरो भव ॥८॥ अत्र श्लेषालङ्कारः ॥८॥

भावार्थभाषाः -

परमात्मा स्तोतॄणां भक्तिरूपं, जीवात्मा ज्ञानकर्मरूपं, राजा च ब्रह्मक्षत्ररूपं सोमरसं यदि गृह्णीयात्, तदा स्तोतॄणां जीवानां राष्ट्राणां च महत् कल्याणं जायेत ॥८॥

टिप्पणी: १. ऋ० ८।८२।७।